Lokātītastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

लोकातीतस्तवः

lokātītastavaḥ


lokātīta namastubhyaṃ viviktajñānavedine |

yastvaṃ jagaddhitāyaiva khinnaḥ karuṇayā ciram || 1 ||


skandhamātravinirmukto na sattvo'stīti tena tam |

sattvārthaṃ ca parikhedamagamastvaṃ mahāmune || 2 ||


te'pi skandhāstvayā dhīman dhīmadbhayaḥ saṃprakāśitāḥ |

māyāmarīcigandharvanagarasvapnasannibhāḥ || 3||


hetutaḥ saṃbhavo yeṣāṃ tadabhāvānna santi ye |

kathaṃ nāma na tatspaṣṭaṃ pratibimbasamāgatāḥ || 4 ||


bhūtānyacakṣurgrāhyāṇi tanmayaṃ cākṣuṣaṃ katham |

rūpaṃ tvayaivaṃ bruvatā rūpagrāho nivāritaḥ || 5 ||



vedanīyaṃ vinā nāsti vedanā'to nirātmikā |

tacca vedyaṃ svabhāvena nāstītyabhimataṃ tava || 6 ||



saṃjñārthayorananyatve mukhaṃ dahyeta vahninā |

anyatve'dhigamābhāvastvayokto bhūtavādinā || 7 ||



kartā svatantraḥ karmā'pi tvayoktaṃ vyavahārataḥ |

parasparāpekṣikī tu siddhiste'bhimatā'nayoḥ || 8 ||



na kartā'sti na bhoktā'sti puṇyāpuṇyaṃ pratītyajam |

yatpratītya na tajjātaṃ proktaṃ vācaspate tvayā || 9 ||



ajñāpyamānaṃ na jñeyaṃ vijñānaṃ tadvinā na ca |

tasmāt svabhāvato na sto jñānajñeye tvamūcivān || 10 ||



lakṣyāllakṣaṇamanyaccet syāttallakṣyamalakṣaṇam |

tayorabhāvo'nanyatve vispaṣṭaṃ kathitaṃ tvayā || 11 ||



lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjitam |

śāntaṃ jagadidaṃ dṛṣṭaṃ bhavatā jñānacakṣuṣā || 12 ||



na sannutpadyate bhāvo nāpyasan sadasanna ca |

na svato nāpi parato na dvābhyāṃ jāyate katham || 13 ||



na sataḥ sthitiyuktasya vināśa upapadyate |

nāsato'śvaviṣāṇena samasya samatā katham || 14 ||



bhāvānnārthāntaraṃ nāśo nāpyanarthāntaraṃ matam |

arthāntare bhavennityo nāpyanarthāntare bhavet || 15 ||



ekatve nahi bhāvasya vināśa upapadyate |

pṛthaktvena hi bhāvasya vināśa upapadyate || 16 ||



vinaṣṭāt kāraṇāttāvat kāryotpattirna yujyate |

na vā'vinaṣṭāt svapnena tulyotpattirmatā tava || 17 ||



niruddhādvā'niruddhādvā bījādaṅkurasaṃbhavaḥ |

māyotpādavadutpādaḥ sarva eva tvayocyate || 18 ||



atastvayā jagadidaṃ parikalpasamudbhavam |

parijñātamasadbhūtamanutpannaṃ na naśyati || 19 ||



nityasya saṃsṛtirnāsti naivānityasya saṃsṛtiḥ |

svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃvara || 20 ||



svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtamahetukam |

tārkikairiṣyate duḥkhaṃ tvayātūktaṃ pratītyajam || 21 ||



yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |

bhāvaḥ svatantro nāstīti siṃhanādastavātulaḥ || 22 ||



sarvasaṅkalpahānāya śūnyatāmṛtadeśanā |

yasya tasyāmapi grāhastvayā'sāvavasāditaḥ || 23 ||



nirīhāvaśikāḥ śūnyā māyāvat pratyayodbhavāḥ |

sarvadharmāstvayā nātha niḥsvabhāvāḥ prakāśitāḥ || 24 ||



na tvayotpāditaṃ kiñcinna kiñcicca nirodhitam |

yathā pūrvaṃ tathā paścāt tathatāṃ buddhavānasi || 25 ||



āryairniṣevitāmetāmanāgamya hi bhāvanām |

animittasya vijñānaṃ bhavatīha kathaṃcana || 26 ||



animittamanāgamya mokṣo nāsti tvamuktavān |

atastvayā mahāyāne tat sākalyena darśitam || 27 ||



yadavāptaṃ mayā puṇyaṃ stutvā tvāṃ stutibhājanam |

nimittabandhanāpetaṃ bhūyāt tenākhilaṃ jagat || 28 ||



śrīlokātītastavaḥ samāptaḥ |